Wednesday, May 15, 2024
HomeDevi DevtaSitaram Stotram Free Download | | श्री सीताराम स्तोत्रम् फ्री में पढ़े...

Sitaram Stotram Free Download | | श्री सीताराम स्तोत्रम् फ्री में पढ़े और डाउनलोड करे

Sri Sitaram Stotram Free Download

Sri Sitaram Stotram Free Download-श्री सीताराम स्तोत्रम् भगवान श्री राम जी समर्पित हैं ! श्री सीताराम स्तोत्रम् का नियमित पाठ करने से साधक को भगवान श्री राम और माता सीता जी की कृपा और आशीर्वाद बना रहता हैं साथ ही आप अपने जीवन में जो भी संकट है या आपत्ति है चाहे वोह धन हो वृधि हो स्वास्थ्य सम्बंधित परेशानी भी दूर हो जायेगी बस इस मंत्र को हनुमान जी का नाम ले और पढना आरम्भ करे  !! जय श्री सीताराम !! जय श्री हनुमान !!

Sitaram Stotram Free Download

श्री सीताराम स्तोत्रम् || Sri Strotram Stotram
अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।

रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥

रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।

सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ २ ॥

पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।

वसिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३ ॥

कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।

पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४ ॥

चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।

मत्तमातङ्गगमनं मत्तहंसवधूगताम् ॥ ५ ॥

चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।

चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ ६ ॥

शरणागतगोप्तारं प्रणिपातप्रसादिकाम् ।

कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ ७ ॥

दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।

अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ ८ ॥

अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती ।

इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९ ॥

अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।

तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥ १० ॥

* Sitaram Stotram Free Download *

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments